Declension table of ?īñjitavya

Deva

MasculineSingularDualPlural
Nominativeīñjitavyaḥ īñjitavyau īñjitavyāḥ
Vocativeīñjitavya īñjitavyau īñjitavyāḥ
Accusativeīñjitavyam īñjitavyau īñjitavyān
Instrumentalīñjitavyena īñjitavyābhyām īñjitavyaiḥ īñjitavyebhiḥ
Dativeīñjitavyāya īñjitavyābhyām īñjitavyebhyaḥ
Ablativeīñjitavyāt īñjitavyābhyām īñjitavyebhyaḥ
Genitiveīñjitavyasya īñjitavyayoḥ īñjitavyānām
Locativeīñjitavye īñjitavyayoḥ īñjitavyeṣu

Compound īñjitavya -

Adverb -īñjitavyam -īñjitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria