Declension table of ?īñjat

Deva

MasculineSingularDualPlural
Nominativeīñjan īñjantau īñjantaḥ
Vocativeīñjan īñjantau īñjantaḥ
Accusativeīñjantam īñjantau īñjataḥ
Instrumentalīñjatā īñjadbhyām īñjadbhiḥ
Dativeīñjate īñjadbhyām īñjadbhyaḥ
Ablativeīñjataḥ īñjadbhyām īñjadbhyaḥ
Genitiveīñjataḥ īñjatoḥ īñjatām
Locativeīñjati īñjatoḥ īñjatsu

Compound īñjat -

Adverb -īñjantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria