Declension table of ?īñjitavatī

Deva

FeminineSingularDualPlural
Nominativeīñjitavatī īñjitavatyau īñjitavatyaḥ
Vocativeīñjitavati īñjitavatyau īñjitavatyaḥ
Accusativeīñjitavatīm īñjitavatyau īñjitavatīḥ
Instrumentalīñjitavatyā īñjitavatībhyām īñjitavatībhiḥ
Dativeīñjitavatyai īñjitavatībhyām īñjitavatībhyaḥ
Ablativeīñjitavatyāḥ īñjitavatībhyām īñjitavatībhyaḥ
Genitiveīñjitavatyāḥ īñjitavatyoḥ īñjitavatīnām
Locativeīñjitavatyām īñjitavatyoḥ īñjitavatīṣu

Compound īñjitavati - īñjitavatī -

Adverb -īñjitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria