Declension table of ?īñjiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeīñjiṣyamāṇam īñjiṣyamāṇe īñjiṣyamāṇāni
Vocativeīñjiṣyamāṇa īñjiṣyamāṇe īñjiṣyamāṇāni
Accusativeīñjiṣyamāṇam īñjiṣyamāṇe īñjiṣyamāṇāni
Instrumentalīñjiṣyamāṇena īñjiṣyamāṇābhyām īñjiṣyamāṇaiḥ
Dativeīñjiṣyamāṇāya īñjiṣyamāṇābhyām īñjiṣyamāṇebhyaḥ
Ablativeīñjiṣyamāṇāt īñjiṣyamāṇābhyām īñjiṣyamāṇebhyaḥ
Genitiveīñjiṣyamāṇasya īñjiṣyamāṇayoḥ īñjiṣyamāṇānām
Locativeīñjiṣyamāṇe īñjiṣyamāṇayoḥ īñjiṣyamāṇeṣu

Compound īñjiṣyamāṇa -

Adverb -īñjiṣyamāṇam -īñjiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria