Declension table of ?īñjanīyā

Deva

FeminineSingularDualPlural
Nominativeīñjanīyā īñjanīye īñjanīyāḥ
Vocativeīñjanīye īñjanīye īñjanīyāḥ
Accusativeīñjanīyām īñjanīye īñjanīyāḥ
Instrumentalīñjanīyayā īñjanīyābhyām īñjanīyābhiḥ
Dativeīñjanīyāyai īñjanīyābhyām īñjanīyābhyaḥ
Ablativeīñjanīyāyāḥ īñjanīyābhyām īñjanīyābhyaḥ
Genitiveīñjanīyāyāḥ īñjanīyayoḥ īñjanīyānām
Locativeīñjanīyāyām īñjanīyayoḥ īñjanīyāsu

Adverb -īñjanīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria