Declension table of ?īñjamāna

Deva

MasculineSingularDualPlural
Nominativeīñjamānaḥ īñjamānau īñjamānāḥ
Vocativeīñjamāna īñjamānau īñjamānāḥ
Accusativeīñjamānam īñjamānau īñjamānān
Instrumentalīñjamānena īñjamānābhyām īñjamānaiḥ īñjamānebhiḥ
Dativeīñjamānāya īñjamānābhyām īñjamānebhyaḥ
Ablativeīñjamānāt īñjamānābhyām īñjamānebhyaḥ
Genitiveīñjamānasya īñjamānayoḥ īñjamānānām
Locativeīñjamāne īñjamānayoḥ īñjamāneṣu

Compound īñjamāna -

Adverb -īñjamānam -īñjamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria