Declension table of ?īñjuṣī

Deva

FeminineSingularDualPlural
Nominativeīñjuṣī īñjuṣyau īñjuṣyaḥ
Vocativeīñjuṣi īñjuṣyau īñjuṣyaḥ
Accusativeīñjuṣīm īñjuṣyau īñjuṣīḥ
Instrumentalīñjuṣyā īñjuṣībhyām īñjuṣībhiḥ
Dativeīñjuṣyai īñjuṣībhyām īñjuṣībhyaḥ
Ablativeīñjuṣyāḥ īñjuṣībhyām īñjuṣībhyaḥ
Genitiveīñjuṣyāḥ īñjuṣyoḥ īñjuṣīṇām
Locativeīñjuṣyām īñjuṣyoḥ īñjuṣīṣu

Compound īñjuṣi - īñjuṣī -

Adverb -īñjuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria