Declension table of ?ījyamāna

Deva

MasculineSingularDualPlural
Nominativeījyamānaḥ ījyamānau ījyamānāḥ
Vocativeījyamāna ījyamānau ījyamānāḥ
Accusativeījyamānam ījyamānau ījyamānān
Instrumentalījyamānena ījyamānābhyām ījyamānaiḥ ījyamānebhiḥ
Dativeījyamānāya ījyamānābhyām ījyamānebhyaḥ
Ablativeījyamānāt ījyamānābhyām ījyamānebhyaḥ
Genitiveījyamānasya ījyamānayoḥ ījyamānānām
Locativeījyamāne ījyamānayoḥ ījyamāneṣu

Compound ījyamāna -

Adverb -ījyamānam -ījyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria