Declension table of ?īñjāna

Deva

MasculineSingularDualPlural
Nominativeīñjānaḥ īñjānau īñjānāḥ
Vocativeīñjāna īñjānau īñjānāḥ
Accusativeīñjānam īñjānau īñjānān
Instrumentalīñjānena īñjānābhyām īñjānaiḥ īñjānebhiḥ
Dativeīñjānāya īñjānābhyām īñjānebhyaḥ
Ablativeīñjānāt īñjānābhyām īñjānebhyaḥ
Genitiveīñjānasya īñjānayoḥ īñjānānām
Locativeīñjāne īñjānayoḥ īñjāneṣu

Compound īñjāna -

Adverb -īñjānam -īñjānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria