Declension table of ?īñjita

Deva

NeuterSingularDualPlural
Nominativeīñjitam īñjite īñjitāni
Vocativeīñjita īñjite īñjitāni
Accusativeīñjitam īñjite īñjitāni
Instrumentalīñjitena īñjitābhyām īñjitaiḥ
Dativeīñjitāya īñjitābhyām īñjitebhyaḥ
Ablativeīñjitāt īñjitābhyām īñjitebhyaḥ
Genitiveīñjitasya īñjitayoḥ īñjitānām
Locativeīñjite īñjitayoḥ īñjiteṣu

Compound īñjita -

Adverb -īñjitam -īñjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria