Declension table of ?ījyamāna

Deva

NeuterSingularDualPlural
Nominativeījyamānam ījyamāne ījyamānāni
Vocativeījyamāna ījyamāne ījyamānāni
Accusativeījyamānam ījyamāne ījyamānāni
Instrumentalījyamānena ījyamānābhyām ījyamānaiḥ
Dativeījyamānāya ījyamānābhyām ījyamānebhyaḥ
Ablativeījyamānāt ījyamānābhyām ījyamānebhyaḥ
Genitiveījyamānasya ījyamānayoḥ ījyamānānām
Locativeījyamāne ījyamānayoḥ ījyamāneṣu

Compound ījyamāna -

Adverb -ījyamānam -ījyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria