Declension table of ?īñjantī

Deva

FeminineSingularDualPlural
Nominativeīñjantī īñjantyau īñjantyaḥ
Vocativeīñjanti īñjantyau īñjantyaḥ
Accusativeīñjantīm īñjantyau īñjantīḥ
Instrumentalīñjantyā īñjantībhyām īñjantībhiḥ
Dativeīñjantyai īñjantībhyām īñjantībhyaḥ
Ablativeīñjantyāḥ īñjantībhyām īñjantībhyaḥ
Genitiveīñjantyāḥ īñjantyoḥ īñjantīnām
Locativeīñjantyām īñjantyoḥ īñjantīṣu

Compound īñjanti - īñjantī -

Adverb -īñjanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria