Declension table of ?īñjitavat

Deva

MasculineSingularDualPlural
Nominativeīñjitavān īñjitavantau īñjitavantaḥ
Vocativeīñjitavan īñjitavantau īñjitavantaḥ
Accusativeīñjitavantam īñjitavantau īñjitavataḥ
Instrumentalīñjitavatā īñjitavadbhyām īñjitavadbhiḥ
Dativeīñjitavate īñjitavadbhyām īñjitavadbhyaḥ
Ablativeīñjitavataḥ īñjitavadbhyām īñjitavadbhyaḥ
Genitiveīñjitavataḥ īñjitavatoḥ īñjitavatām
Locativeīñjitavati īñjitavatoḥ īñjitavatsu

Compound īñjitavat -

Adverb -īñjitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria