Declension table of ?īñjivas

Deva

MasculineSingularDualPlural
Nominativeīñjivān īñjivāṃsau īñjivāṃsaḥ
Vocativeīñjivan īñjivāṃsau īñjivāṃsaḥ
Accusativeīñjivāṃsam īñjivāṃsau īñjuṣaḥ
Instrumentalīñjuṣā īñjivadbhyām īñjivadbhiḥ
Dativeīñjuṣe īñjivadbhyām īñjivadbhyaḥ
Ablativeīñjuṣaḥ īñjivadbhyām īñjivadbhyaḥ
Genitiveīñjuṣaḥ īñjuṣoḥ īñjuṣām
Locativeīñjuṣi īñjuṣoḥ īñjivatsu

Compound īñjivat -

Adverb -īñjivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria