तिङन्तावली ?ईञ्ज्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमईञ्जति ईञ्जतः ईञ्जन्ति
मध्यमईञ्जसि ईञ्जथः ईञ्जथ
उत्तमईञ्जामि ईञ्जावः ईञ्जामः


आत्मनेपदेएकद्विबहु
प्रथमईञ्जते ईञ्जेते ईञ्जन्ते
मध्यमईञ्जसे ईञ्जेथे ईञ्जध्वे
उत्तमईञ्जे ईञ्जावहे ईञ्जामहे


कर्मणिएकद्विबहु
प्रथमईज्यते ईज्येते ईज्यन्ते
मध्यमईज्यसे ईज्येथे ईज्यध्वे
उत्तमईज्ये ईज्यावहे ईज्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमऐञ्जत् ऐञ्जताम् ऐञ्जन्
मध्यमऐञ्जः ऐञ्जतम् ऐञ्जत
उत्तमऐञ्जम् ऐञ्जाव ऐञ्जाम


आत्मनेपदेएकद्विबहु
प्रथमऐञ्जत ऐञ्जेताम् ऐञ्जन्त
मध्यमऐञ्जथाः ऐञ्जेथाम् ऐञ्जध्वम्
उत्तमऐञ्जे ऐञ्जावहि ऐञ्जामहि


कर्मणिएकद्विबहु
प्रथमऐज्यत ऐज्येताम् ऐज्यन्त
मध्यमऐज्यथाः ऐज्येथाम् ऐज्यध्वम्
उत्तमऐज्ये ऐज्यावहि ऐज्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमईञ्जेत् ईञ्जेताम् ईञ्जेयुः
मध्यमईञ्जेः ईञ्जेतम् ईञ्जेत
उत्तमईञ्जेयम् ईञ्जेव ईञ्जेम


आत्मनेपदेएकद्विबहु
प्रथमईञ्जेत ईञ्जेयाताम् ईञ्जेरन्
मध्यमईञ्जेथाः ईञ्जेयाथाम् ईञ्जेध्वम्
उत्तमईञ्जेय ईञ्जेवहि ईञ्जेमहि


कर्मणिएकद्विबहु
प्रथमईज्येत ईज्येयाताम् ईज्येरन्
मध्यमईज्येथाः ईज्येयाथाम् ईज्येध्वम्
उत्तमईज्येय ईज्येवहि ईज्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमईञ्जतु ईञ्जताम् ईञ्जन्तु
मध्यमईञ्ज ईञ्जतम् ईञ्जत
उत्तमईञ्जानि ईञ्जाव ईञ्जाम


आत्मनेपदेएकद्विबहु
प्रथमईञ्जताम् ईञ्जेताम् ईञ्जन्ताम्
मध्यमईञ्जस्व ईञ्जेथाम् ईञ्जध्वम्
उत्तमईञ्जै ईञ्जावहै ईञ्जामहै


कर्मणिएकद्विबहु
प्रथमईज्यताम् ईज्येताम् ईज्यन्ताम्
मध्यमईज्यस्व ईज्येथाम् ईज्यध्वम्
उत्तमईज्यै ईज्यावहै ईज्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमईञ्जिष्यति ईञ्जिष्यतः ईञ्जिष्यन्ति
मध्यमईञ्जिष्यसि ईञ्जिष्यथः ईञ्जिष्यथ
उत्तमईञ्जिष्यामि ईञ्जिष्यावः ईञ्जिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमईञ्जिष्यते ईञ्जिष्येते ईञ्जिष्यन्ते
मध्यमईञ्जिष्यसे ईञ्जिष्येथे ईञ्जिष्यध्वे
उत्तमईञ्जिष्ये ईञ्जिष्यावहे ईञ्जिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमईञ्जिता ईञ्जितारौ ईञ्जितारः
मध्यमईञ्जितासि ईञ्जितास्थः ईञ्जितास्थ
उत्तमईञ्जितास्मि ईञ्जितास्वः ईञ्जितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमईञ्ज ईञ्जतुः ईञ्जुः
मध्यमईञ्जिथ ईञ्जथुः ईञ्ज
उत्तमईञ्ज ईञ्जिव ईञ्जिम


आत्मनेपदेएकद्विबहु
प्रथमईञ्जे ईञ्जाते ईञ्जिरे
मध्यमईञ्जिषे ईञ्जाथे ईञ्जिध्वे
उत्तमईञ्जे ईञ्जिवहे ईञ्जिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमईज्यात् ईज्यास्ताम् ईज्यासुः
मध्यमईज्याः ईज्यास्तम् ईज्यास्त
उत्तमईज्यासम् ईज्यास्व ईज्यास्म

कृदन्त

क्त
ईञ्जित m. n. ईञ्जिता f.

क्तवतु
ईञ्जितवत् m. n. ईञ्जितवती f.

शतृ
ईञ्जत् m. n. ईञ्जन्ती f.

शानच्
ईञ्जमान m. n. ईञ्जमाना f.

शानच् कर्मणि
ईज्यमान m. n. ईज्यमाना f.

लुडादेश पर
ईञ्जिष्यत् m. n. ईञ्जिष्यन्ती f.

लुडादेश आत्म
ईञ्जिष्यमाण m. n. ईञ्जिष्यमाणा f.

तव्य
ईञ्जितव्य m. n. ईञ्जितव्या f.

यत्
ईङ्ग्य m. n. ईङ्ग्या f.

अनीयर्
ईञ्जनीय m. n. ईञ्जनीया f.

लिडादेश पर
ईञ्जिवस् m. n. ईञ्जुषी f.

लिडादेश आत्म
ईञ्जान m. n. ईञ्जाना f.

अव्यय

तुमुन्
ईञ्जितुम्

क्त्वा
ईञ्जित्वा

ल्यप्
॰ईज्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria