Declension table of ?īñjiṣyantī

Deva

FeminineSingularDualPlural
Nominativeīñjiṣyantī īñjiṣyantyau īñjiṣyantyaḥ
Vocativeīñjiṣyanti īñjiṣyantyau īñjiṣyantyaḥ
Accusativeīñjiṣyantīm īñjiṣyantyau īñjiṣyantīḥ
Instrumentalīñjiṣyantyā īñjiṣyantībhyām īñjiṣyantībhiḥ
Dativeīñjiṣyantyai īñjiṣyantībhyām īñjiṣyantībhyaḥ
Ablativeīñjiṣyantyāḥ īñjiṣyantībhyām īñjiṣyantībhyaḥ
Genitiveīñjiṣyantyāḥ īñjiṣyantyoḥ īñjiṣyantīnām
Locativeīñjiṣyantyām īñjiṣyantyoḥ īñjiṣyantīṣu

Compound īñjiṣyanti - īñjiṣyantī -

Adverb -īñjiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria