Conjugation tables of cūṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstcūṣāmi cūṣāvaḥ cūṣāmaḥ
Secondcūṣasi cūṣathaḥ cūṣatha
Thirdcūṣati cūṣataḥ cūṣanti


MiddleSingularDualPlural
Firstcūṣe cūṣāvahe cūṣāmahe
Secondcūṣase cūṣethe cūṣadhve
Thirdcūṣate cūṣete cūṣante


PassiveSingularDualPlural
Firstcūṣye cūṣyāvahe cūṣyāmahe
Secondcūṣyase cūṣyethe cūṣyadhve
Thirdcūṣyate cūṣyete cūṣyante


Imperfect

ActiveSingularDualPlural
Firstacūṣam acūṣāva acūṣāma
Secondacūṣaḥ acūṣatam acūṣata
Thirdacūṣat acūṣatām acūṣan


MiddleSingularDualPlural
Firstacūṣe acūṣāvahi acūṣāmahi
Secondacūṣathāḥ acūṣethām acūṣadhvam
Thirdacūṣata acūṣetām acūṣanta


PassiveSingularDualPlural
Firstacūṣye acūṣyāvahi acūṣyāmahi
Secondacūṣyathāḥ acūṣyethām acūṣyadhvam
Thirdacūṣyata acūṣyetām acūṣyanta


Optative

ActiveSingularDualPlural
Firstcūṣeyam cūṣeva cūṣema
Secondcūṣeḥ cūṣetam cūṣeta
Thirdcūṣet cūṣetām cūṣeyuḥ


MiddleSingularDualPlural
Firstcūṣeya cūṣevahi cūṣemahi
Secondcūṣethāḥ cūṣeyāthām cūṣedhvam
Thirdcūṣeta cūṣeyātām cūṣeran


PassiveSingularDualPlural
Firstcūṣyeya cūṣyevahi cūṣyemahi
Secondcūṣyethāḥ cūṣyeyāthām cūṣyedhvam
Thirdcūṣyeta cūṣyeyātām cūṣyeran


Imperative

ActiveSingularDualPlural
Firstcūṣāṇi cūṣāva cūṣāma
Secondcūṣa cūṣatam cūṣata
Thirdcūṣatu cūṣatām cūṣantu


MiddleSingularDualPlural
Firstcūṣai cūṣāvahai cūṣāmahai
Secondcūṣasva cūṣethām cūṣadhvam
Thirdcūṣatām cūṣetām cūṣantām


PassiveSingularDualPlural
Firstcūṣyai cūṣyāvahai cūṣyāmahai
Secondcūṣyasva cūṣyethām cūṣyadhvam
Thirdcūṣyatām cūṣyetām cūṣyantām


Future

ActiveSingularDualPlural
Firstcūṣiṣyāmi cūṣiṣyāvaḥ cūṣiṣyāmaḥ
Secondcūṣiṣyasi cūṣiṣyathaḥ cūṣiṣyatha
Thirdcūṣiṣyati cūṣiṣyataḥ cūṣiṣyanti


MiddleSingularDualPlural
Firstcūṣiṣye cūṣiṣyāvahe cūṣiṣyāmahe
Secondcūṣiṣyase cūṣiṣyethe cūṣiṣyadhve
Thirdcūṣiṣyate cūṣiṣyete cūṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstcūṣitāsmi cūṣitāsvaḥ cūṣitāsmaḥ
Secondcūṣitāsi cūṣitāsthaḥ cūṣitāstha
Thirdcūṣitā cūṣitārau cūṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstcucūṣa cucūṣiva cucūṣima
Secondcucūṣitha cucūṣathuḥ cucūṣa
Thirdcucūṣa cucūṣatuḥ cucūṣuḥ


MiddleSingularDualPlural
Firstcucūṣe cucūṣivahe cucūṣimahe
Secondcucūṣiṣe cucūṣāthe cucūṣidhve
Thirdcucūṣe cucūṣāte cucūṣire


Benedictive

ActiveSingularDualPlural
Firstcūṣyāsam cūṣyāsva cūṣyāsma
Secondcūṣyāḥ cūṣyāstam cūṣyāsta
Thirdcūṣyāt cūṣyāstām cūṣyāsuḥ

Participles

Past Passive Participle
cūṣṭa m. n. cūṣṭā f.

Past Active Participle
cūṣṭavat m. n. cūṣṭavatī f.

Present Active Participle
cūṣat m. n. cūṣantī f.

Present Middle Participle
cūṣamāṇa m. n. cūṣamāṇā f.

Present Passive Participle
cūṣyamāṇa m. n. cūṣyamāṇā f.

Future Active Participle
cūṣiṣyat m. n. cūṣiṣyantī f.

Future Middle Participle
cūṣiṣyamāṇa m. n. cūṣiṣyamāṇā f.

Future Passive Participle
cūṣitavya m. n. cūṣitavyā f.

Future Passive Participle
cūṣya m. n. cūṣyā f.

Future Passive Participle
cūṣaṇīya m. n. cūṣaṇīyā f.

Future Passive Participle
coṣya m. n. coṣyā f.

Perfect Active Participle
cucūṣvas m. n. cucūṣuṣī f.

Perfect Middle Participle
cucūṣāṇa m. n. cucūṣāṇā f.

Indeclinable forms

Infinitive
cūṣitum

Absolutive
cūṣṭvā

Absolutive
-cūṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria