Declension table of ?cūṣiṣyat

Deva

NeuterSingularDualPlural
Nominativecūṣiṣyat cūṣiṣyantī cūṣiṣyatī cūṣiṣyanti
Vocativecūṣiṣyat cūṣiṣyantī cūṣiṣyatī cūṣiṣyanti
Accusativecūṣiṣyat cūṣiṣyantī cūṣiṣyatī cūṣiṣyanti
Instrumentalcūṣiṣyatā cūṣiṣyadbhyām cūṣiṣyadbhiḥ
Dativecūṣiṣyate cūṣiṣyadbhyām cūṣiṣyadbhyaḥ
Ablativecūṣiṣyataḥ cūṣiṣyadbhyām cūṣiṣyadbhyaḥ
Genitivecūṣiṣyataḥ cūṣiṣyatoḥ cūṣiṣyatām
Locativecūṣiṣyati cūṣiṣyatoḥ cūṣiṣyatsu

Adverb -cūṣiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria