Declension table of ?cūṣantī

Deva

FeminineSingularDualPlural
Nominativecūṣantī cūṣantyau cūṣantyaḥ
Vocativecūṣanti cūṣantyau cūṣantyaḥ
Accusativecūṣantīm cūṣantyau cūṣantīḥ
Instrumentalcūṣantyā cūṣantībhyām cūṣantībhiḥ
Dativecūṣantyai cūṣantībhyām cūṣantībhyaḥ
Ablativecūṣantyāḥ cūṣantībhyām cūṣantībhyaḥ
Genitivecūṣantyāḥ cūṣantyoḥ cūṣantīnām
Locativecūṣantyām cūṣantyoḥ cūṣantīṣu

Compound cūṣanti - cūṣantī -

Adverb -cūṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria