Declension table of ?cūṣantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cūṣantī | cūṣantyau | cūṣantyaḥ |
Vocative | cūṣanti | cūṣantyau | cūṣantyaḥ |
Accusative | cūṣantīm | cūṣantyau | cūṣantīḥ |
Instrumental | cūṣantyā | cūṣantībhyām | cūṣantībhiḥ |
Dative | cūṣantyai | cūṣantībhyām | cūṣantībhyaḥ |
Ablative | cūṣantyāḥ | cūṣantībhyām | cūṣantībhyaḥ |
Genitive | cūṣantyāḥ | cūṣantyoḥ | cūṣantīnām |
Locative | cūṣantyām | cūṣantyoḥ | cūṣantīṣu |