तिङन्तावली चूष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमचूषति चूषतः चूषन्ति
मध्यमचूषसि चूषथः चूषथ
उत्तमचूषामि चूषावः चूषामः


आत्मनेपदेएकद्विबहु
प्रथमचूषते चूषेते चूषन्ते
मध्यमचूषसे चूषेथे चूषध्वे
उत्तमचूषे चूषावहे चूषामहे


कर्मणिएकद्विबहु
प्रथमचूष्यते चूष्येते चूष्यन्ते
मध्यमचूष्यसे चूष्येथे चूष्यध्वे
उत्तमचूष्ये चूष्यावहे चूष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचूषत् अचूषताम् अचूषन्
मध्यमअचूषः अचूषतम् अचूषत
उत्तमअचूषम् अचूषाव अचूषाम


आत्मनेपदेएकद्विबहु
प्रथमअचूषत अचूषेताम् अचूषन्त
मध्यमअचूषथाः अचूषेथाम् अचूषध्वम्
उत्तमअचूषे अचूषावहि अचूषामहि


कर्मणिएकद्विबहु
प्रथमअचूष्यत अचूष्येताम् अचूष्यन्त
मध्यमअचूष्यथाः अचूष्येथाम् अचूष्यध्वम्
उत्तमअचूष्ये अचूष्यावहि अचूष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचूषेत् चूषेताम् चूषेयुः
मध्यमचूषेः चूषेतम् चूषेत
उत्तमचूषेयम् चूषेव चूषेम


आत्मनेपदेएकद्विबहु
प्रथमचूषेत चूषेयाताम् चूषेरन्
मध्यमचूषेथाः चूषेयाथाम् चूषेध्वम्
उत्तमचूषेय चूषेवहि चूषेमहि


कर्मणिएकद्विबहु
प्रथमचूष्येत चूष्येयाताम् चूष्येरन्
मध्यमचूष्येथाः चूष्येयाथाम् चूष्येध्वम्
उत्तमचूष्येय चूष्येवहि चूष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमचूषतु चूषताम् चूषन्तु
मध्यमचूष चूषतम् चूषत
उत्तमचूषाणि चूषाव चूषाम


आत्मनेपदेएकद्विबहु
प्रथमचूषताम् चूषेताम् चूषन्ताम्
मध्यमचूषस्व चूषेथाम् चूषध्वम्
उत्तमचूषै चूषावहै चूषामहै


कर्मणिएकद्विबहु
प्रथमचूष्यताम् चूष्येताम् चूष्यन्ताम्
मध्यमचूष्यस्व चूष्येथाम् चूष्यध्वम्
उत्तमचूष्यै चूष्यावहै चूष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमचूषिष्यति चूषिष्यतः चूषिष्यन्ति
मध्यमचूषिष्यसि चूषिष्यथः चूषिष्यथ
उत्तमचूषिष्यामि चूषिष्यावः चूषिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमचूषिष्यते चूषिष्येते चूषिष्यन्ते
मध्यमचूषिष्यसे चूषिष्येथे चूषिष्यध्वे
उत्तमचूषिष्ये चूषिष्यावहे चूषिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमचूषिता चूषितारौ चूषितारः
मध्यमचूषितासि चूषितास्थः चूषितास्थ
उत्तमचूषितास्मि चूषितास्वः चूषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचुचूष चुचूषतुः चुचूषुः
मध्यमचुचूषिथ चुचूषथुः चुचूष
उत्तमचुचूष चुचूषिव चुचूषिम


आत्मनेपदेएकद्विबहु
प्रथमचुचूषे चुचूषाते चुचूषिरे
मध्यमचुचूषिषे चुचूषाथे चुचूषिध्वे
उत्तमचुचूषे चुचूषिवहे चुचूषिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमचूष्यात् चूष्यास्ताम् चूष्यासुः
मध्यमचूष्याः चूष्यास्तम् चूष्यास्त
उत्तमचूष्यासम् चूष्यास्व चूष्यास्म

कृदन्त

क्त
चूष्ट m. n. चूष्टा f.

क्तवतु
चूष्टवत् m. n. चूष्टवती f.

शतृ
चूषत् m. n. चूषन्ती f.

शानच्
चूषमाण m. n. चूषमाणा f.

शानच् कर्मणि
चूष्यमाण m. n. चूष्यमाणा f.

लुडादेश पर
चूषिष्यत् m. n. चूषिष्यन्ती f.

लुडादेश आत्म
चूषिष्यमाण m. n. चूषिष्यमाणा f.

तव्य
चूषितव्य m. n. चूषितव्या f.

यत्
चूष्य m. n. चूष्या f.

अनीयर्
चूषणीय m. n. चूषणीया f.

यत्
चोष्य m. n. चोष्या f.

लिडादेश पर
चुचूष्वस् m. n. चुचूषुषी f.

लिडादेश आत्म
चुचूषाण m. n. चुचूषाणा f.

अव्यय

तुमुन्
चूषितुम्

क्त्वा
चूष्ट्वा

ल्यप्
॰चूष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria