तिङन्तावली
चूष्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
चूषति
चूषतः
चूषन्ति
मध्यम
चूषसि
चूषथः
चूषथ
उत्तम
चूषामि
चूषावः
चूषामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
चूषते
चूषेते
चूषन्ते
मध्यम
चूषसे
चूषेथे
चूषध्वे
उत्तम
चूषे
चूषावहे
चूषामहे
कर्मणि
एक
द्वि
बहु
प्रथम
चूष्यते
चूष्येते
चूष्यन्ते
मध्यम
चूष्यसे
चूष्येथे
चूष्यध्वे
उत्तम
चूष्ये
चूष्यावहे
चूष्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
अचूषत्
अचूषताम्
अचूषन्
मध्यम
अचूषः
अचूषतम्
अचूषत
उत्तम
अचूषम्
अचूषाव
अचूषाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
अचूषत
अचूषेताम्
अचूषन्त
मध्यम
अचूषथाः
अचूषेथाम्
अचूषध्वम्
उत्तम
अचूषे
अचूषावहि
अचूषामहि
कर्मणि
एक
द्वि
बहु
प्रथम
अचूष्यत
अचूष्येताम्
अचूष्यन्त
मध्यम
अचूष्यथाः
अचूष्येथाम्
अचूष्यध्वम्
उत्तम
अचूष्ये
अचूष्यावहि
अचूष्यामहि
लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
चूषेत्
चूषेताम्
चूषेयुः
मध्यम
चूषेः
चूषेतम्
चूषेत
उत्तम
चूषेयम्
चूषेव
चूषेम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
चूषेत
चूषेयाताम्
चूषेरन्
मध्यम
चूषेथाः
चूषेयाथाम्
चूषेध्वम्
उत्तम
चूषेय
चूषेवहि
चूषेमहि
कर्मणि
एक
द्वि
बहु
प्रथम
चूष्येत
चूष्येयाताम्
चूष्येरन्
मध्यम
चूष्येथाः
चूष्येयाथाम्
चूष्येध्वम्
उत्तम
चूष्येय
चूष्येवहि
चूष्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
चूषतु
चूषताम्
चूषन्तु
मध्यम
चूष
चूषतम्
चूषत
उत्तम
चूषाणि
चूषाव
चूषाम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
चूषताम्
चूषेताम्
चूषन्ताम्
मध्यम
चूषस्व
चूषेथाम्
चूषध्वम्
उत्तम
चूषै
चूषावहै
चूषामहै
कर्मणि
एक
द्वि
बहु
प्रथम
चूष्यताम्
चूष्येताम्
चूष्यन्ताम्
मध्यम
चूष्यस्व
चूष्येथाम्
चूष्यध्वम्
उत्तम
चूष्यै
चूष्यावहै
चूष्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
चूषिष्यति
चूषिष्यतः
चूषिष्यन्ति
मध्यम
चूषिष्यसि
चूषिष्यथः
चूषिष्यथ
उत्तम
चूषिष्यामि
चूषिष्यावः
चूषिष्यामः
आत्मनेपदे
एक
द्वि
बहु
प्रथम
चूषिष्यते
चूषिष्येते
चूषिष्यन्ते
मध्यम
चूषिष्यसे
चूषिष्येथे
चूषिष्यध्वे
उत्तम
चूषिष्ये
चूषिष्यावहे
चूषिष्यामहे
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
चूषिता
चूषितारौ
चूषितारः
मध्यम
चूषितासि
चूषितास्थः
चूषितास्थ
उत्तम
चूषितास्मि
चूषितास्वः
चूषितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
चुचूष
चुचूषतुः
चुचूषुः
मध्यम
चुचूषिथ
चुचूषथुः
चुचूष
उत्तम
चुचूष
चुचूषिव
चुचूषिम
आत्मनेपदे
एक
द्वि
बहु
प्रथम
चुचूषे
चुचूषाते
चुचूषिरे
मध्यम
चुचूषिषे
चुचूषाथे
चुचूषिध्वे
उत्तम
चुचूषे
चुचूषिवहे
चुचूषिमहे
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
चूष्यात्
चूष्यास्ताम्
चूष्यासुः
मध्यम
चूष्याः
चूष्यास्तम्
चूष्यास्त
उत्तम
चूष्यासम्
चूष्यास्व
चूष्यास्म
कृदन्त
क्त
चूष्ट
m.
n.
चूष्टा
f.
क्तवतु
चूष्टवत्
m.
n.
चूष्टवती
f.
शतृ
चूषत्
m.
n.
चूषन्ती
f.
शानच्
चूषमाण
m.
n.
चूषमाणा
f.
शानच् कर्मणि
चूष्यमाण
m.
n.
चूष्यमाणा
f.
लुडादेश पर
चूषिष्यत्
m.
n.
चूषिष्यन्ती
f.
लुडादेश आत्म
चूषिष्यमाण
m.
n.
चूषिष्यमाणा
f.
तव्य
चूषितव्य
m.
n.
चूषितव्या
f.
यत्
चूष्य
m.
n.
चूष्या
f.
अनीयर्
चूषणीय
m.
n.
चूषणीया
f.
यत्
चोष्य
m.
n.
चोष्या
f.
लिडादेश पर
चुचूष्वस्
m.
n.
चुचूषुषी
f.
लिडादेश आत्म
चुचूषाण
m.
n.
चुचूषाणा
f.
अव्यय
तुमुन्
चूषितुम्
क्त्वा
चूष्ट्वा
ल्यप्
॰चूष्य
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2024