Declension table of ?cūṣya

Deva

MasculineSingularDualPlural
Nominativecūṣyaḥ cūṣyau cūṣyāḥ
Vocativecūṣya cūṣyau cūṣyāḥ
Accusativecūṣyam cūṣyau cūṣyān
Instrumentalcūṣyeṇa cūṣyābhyām cūṣyaiḥ cūṣyebhiḥ
Dativecūṣyāya cūṣyābhyām cūṣyebhyaḥ
Ablativecūṣyāt cūṣyābhyām cūṣyebhyaḥ
Genitivecūṣyasya cūṣyayoḥ cūṣyāṇām
Locativecūṣye cūṣyayoḥ cūṣyeṣu

Compound cūṣya -

Adverb -cūṣyam -cūṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria