Declension table of ?cucūṣvas

Deva

MasculineSingularDualPlural
Nominativecucūṣvān cucūṣvāṃsau cucūṣvāṃsaḥ
Vocativecucūṣvan cucūṣvāṃsau cucūṣvāṃsaḥ
Accusativecucūṣvāṃsam cucūṣvāṃsau cucūṣuṣaḥ
Instrumentalcucūṣuṣā cucūṣvadbhyām cucūṣvadbhiḥ
Dativecucūṣuṣe cucūṣvadbhyām cucūṣvadbhyaḥ
Ablativecucūṣuṣaḥ cucūṣvadbhyām cucūṣvadbhyaḥ
Genitivecucūṣuṣaḥ cucūṣuṣoḥ cucūṣuṣām
Locativecucūṣuṣi cucūṣuṣoḥ cucūṣvatsu

Compound cucūṣvat -

Adverb -cucūṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria