Declension table of ?cūṣaṇīya

Deva

MasculineSingularDualPlural
Nominativecūṣaṇīyaḥ cūṣaṇīyau cūṣaṇīyāḥ
Vocativecūṣaṇīya cūṣaṇīyau cūṣaṇīyāḥ
Accusativecūṣaṇīyam cūṣaṇīyau cūṣaṇīyān
Instrumentalcūṣaṇīyena cūṣaṇīyābhyām cūṣaṇīyaiḥ cūṣaṇīyebhiḥ
Dativecūṣaṇīyāya cūṣaṇīyābhyām cūṣaṇīyebhyaḥ
Ablativecūṣaṇīyāt cūṣaṇīyābhyām cūṣaṇīyebhyaḥ
Genitivecūṣaṇīyasya cūṣaṇīyayoḥ cūṣaṇīyānām
Locativecūṣaṇīye cūṣaṇīyayoḥ cūṣaṇīyeṣu

Compound cūṣaṇīya -

Adverb -cūṣaṇīyam -cūṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria