Declension table of ?cucūṣāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | cucūṣāṇam | cucūṣāṇe | cucūṣāṇāni |
Vocative | cucūṣāṇa | cucūṣāṇe | cucūṣāṇāni |
Accusative | cucūṣāṇam | cucūṣāṇe | cucūṣāṇāni |
Instrumental | cucūṣāṇena | cucūṣāṇābhyām | cucūṣāṇaiḥ |
Dative | cucūṣāṇāya | cucūṣāṇābhyām | cucūṣāṇebhyaḥ |
Ablative | cucūṣāṇāt | cucūṣāṇābhyām | cucūṣāṇebhyaḥ |
Genitive | cucūṣāṇasya | cucūṣāṇayoḥ | cucūṣāṇānām |
Locative | cucūṣāṇe | cucūṣāṇayoḥ | cucūṣāṇeṣu |