Declension table of ?cucūṣvas

Deva

NeuterSingularDualPlural
Nominativecucūṣvat cucūṣuṣī cucūṣvāṃsi
Vocativecucūṣvat cucūṣuṣī cucūṣvāṃsi
Accusativecucūṣvat cucūṣuṣī cucūṣvāṃsi
Instrumentalcucūṣuṣā cucūṣvadbhyām cucūṣvadbhiḥ
Dativecucūṣuṣe cucūṣvadbhyām cucūṣvadbhyaḥ
Ablativecucūṣuṣaḥ cucūṣvadbhyām cucūṣvadbhyaḥ
Genitivecucūṣuṣaḥ cucūṣuṣoḥ cucūṣuṣām
Locativecucūṣuṣi cucūṣuṣoḥ cucūṣvatsu

Compound cucūṣvat -

Adverb -cucūṣvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria