Declension table of ?cūṣat

Deva

NeuterSingularDualPlural
Nominativecūṣat cūṣantī cūṣatī cūṣanti
Vocativecūṣat cūṣantī cūṣatī cūṣanti
Accusativecūṣat cūṣantī cūṣatī cūṣanti
Instrumentalcūṣatā cūṣadbhyām cūṣadbhiḥ
Dativecūṣate cūṣadbhyām cūṣadbhyaḥ
Ablativecūṣataḥ cūṣadbhyām cūṣadbhyaḥ
Genitivecūṣataḥ cūṣatoḥ cūṣatām
Locativecūṣati cūṣatoḥ cūṣatsu

Adverb -cūṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria