Declension table of ?cūṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cūṣyamāṇaḥ | cūṣyamāṇau | cūṣyamāṇāḥ |
Vocative | cūṣyamāṇa | cūṣyamāṇau | cūṣyamāṇāḥ |
Accusative | cūṣyamāṇam | cūṣyamāṇau | cūṣyamāṇān |
Instrumental | cūṣyamāṇena | cūṣyamāṇābhyām | cūṣyamāṇaiḥ cūṣyamāṇebhiḥ |
Dative | cūṣyamāṇāya | cūṣyamāṇābhyām | cūṣyamāṇebhyaḥ |
Ablative | cūṣyamāṇāt | cūṣyamāṇābhyām | cūṣyamāṇebhyaḥ |
Genitive | cūṣyamāṇasya | cūṣyamāṇayoḥ | cūṣyamāṇānām |
Locative | cūṣyamāṇe | cūṣyamāṇayoḥ | cūṣyamāṇeṣu |