Declension table of ?cūṣamāṇā

Deva

FeminineSingularDualPlural
Nominativecūṣamāṇā cūṣamāṇe cūṣamāṇāḥ
Vocativecūṣamāṇe cūṣamāṇe cūṣamāṇāḥ
Accusativecūṣamāṇām cūṣamāṇe cūṣamāṇāḥ
Instrumentalcūṣamāṇayā cūṣamāṇābhyām cūṣamāṇābhiḥ
Dativecūṣamāṇāyai cūṣamāṇābhyām cūṣamāṇābhyaḥ
Ablativecūṣamāṇāyāḥ cūṣamāṇābhyām cūṣamāṇābhyaḥ
Genitivecūṣamāṇāyāḥ cūṣamāṇayoḥ cūṣamāṇānām
Locativecūṣamāṇāyām cūṣamāṇayoḥ cūṣamāṇāsu

Adverb -cūṣamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria