Declension table of ?cūṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativecūṣyamāṇā cūṣyamāṇe cūṣyamāṇāḥ
Vocativecūṣyamāṇe cūṣyamāṇe cūṣyamāṇāḥ
Accusativecūṣyamāṇām cūṣyamāṇe cūṣyamāṇāḥ
Instrumentalcūṣyamāṇayā cūṣyamāṇābhyām cūṣyamāṇābhiḥ
Dativecūṣyamāṇāyai cūṣyamāṇābhyām cūṣyamāṇābhyaḥ
Ablativecūṣyamāṇāyāḥ cūṣyamāṇābhyām cūṣyamāṇābhyaḥ
Genitivecūṣyamāṇāyāḥ cūṣyamāṇayoḥ cūṣyamāṇānām
Locativecūṣyamāṇāyām cūṣyamāṇayoḥ cūṣyamāṇāsu

Adverb -cūṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria