Declension table of ?cūṣiṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cūṣiṣyantī | cūṣiṣyantyau | cūṣiṣyantyaḥ |
Vocative | cūṣiṣyanti | cūṣiṣyantyau | cūṣiṣyantyaḥ |
Accusative | cūṣiṣyantīm | cūṣiṣyantyau | cūṣiṣyantīḥ |
Instrumental | cūṣiṣyantyā | cūṣiṣyantībhyām | cūṣiṣyantībhiḥ |
Dative | cūṣiṣyantyai | cūṣiṣyantībhyām | cūṣiṣyantībhyaḥ |
Ablative | cūṣiṣyantyāḥ | cūṣiṣyantībhyām | cūṣiṣyantībhyaḥ |
Genitive | cūṣiṣyantyāḥ | cūṣiṣyantyoḥ | cūṣiṣyantīnām |
Locative | cūṣiṣyantyām | cūṣiṣyantyoḥ | cūṣiṣyantīṣu |