Declension table of ?cūṣṭavatī

Deva

FeminineSingularDualPlural
Nominativecūṣṭavatī cūṣṭavatyau cūṣṭavatyaḥ
Vocativecūṣṭavati cūṣṭavatyau cūṣṭavatyaḥ
Accusativecūṣṭavatīm cūṣṭavatyau cūṣṭavatīḥ
Instrumentalcūṣṭavatyā cūṣṭavatībhyām cūṣṭavatībhiḥ
Dativecūṣṭavatyai cūṣṭavatībhyām cūṣṭavatībhyaḥ
Ablativecūṣṭavatyāḥ cūṣṭavatībhyām cūṣṭavatībhyaḥ
Genitivecūṣṭavatyāḥ cūṣṭavatyoḥ cūṣṭavatīnām
Locativecūṣṭavatyām cūṣṭavatyoḥ cūṣṭavatīṣu

Compound cūṣṭavati - cūṣṭavatī -

Adverb -cūṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria