Declension table of ?cūṣya

Deva

NeuterSingularDualPlural
Nominativecūṣyam cūṣye cūṣyāṇi
Vocativecūṣya cūṣye cūṣyāṇi
Accusativecūṣyam cūṣye cūṣyāṇi
Instrumentalcūṣyeṇa cūṣyābhyām cūṣyaiḥ
Dativecūṣyāya cūṣyābhyām cūṣyebhyaḥ
Ablativecūṣyāt cūṣyābhyām cūṣyebhyaḥ
Genitivecūṣyasya cūṣyayoḥ cūṣyāṇām
Locativecūṣye cūṣyayoḥ cūṣyeṣu

Compound cūṣya -

Adverb -cūṣyam -cūṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria