Declension table of ?cūṣṭā

Deva

FeminineSingularDualPlural
Nominativecūṣṭā cūṣṭe cūṣṭāḥ
Vocativecūṣṭe cūṣṭe cūṣṭāḥ
Accusativecūṣṭām cūṣṭe cūṣṭāḥ
Instrumentalcūṣṭayā cūṣṭābhyām cūṣṭābhiḥ
Dativecūṣṭāyai cūṣṭābhyām cūṣṭābhyaḥ
Ablativecūṣṭāyāḥ cūṣṭābhyām cūṣṭābhyaḥ
Genitivecūṣṭāyāḥ cūṣṭayoḥ cūṣṭānām
Locativecūṣṭāyām cūṣṭayoḥ cūṣṭāsu

Adverb -cūṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria