Declension table of ?cūṣṭāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | cūṣṭā | cūṣṭe | cūṣṭāḥ |
Vocative | cūṣṭe | cūṣṭe | cūṣṭāḥ |
Accusative | cūṣṭām | cūṣṭe | cūṣṭāḥ |
Instrumental | cūṣṭayā | cūṣṭābhyām | cūṣṭābhiḥ |
Dative | cūṣṭāyai | cūṣṭābhyām | cūṣṭābhyaḥ |
Ablative | cūṣṭāyāḥ | cūṣṭābhyām | cūṣṭābhyaḥ |
Genitive | cūṣṭāyāḥ | cūṣṭayoḥ | cūṣṭānām |
Locative | cūṣṭāyām | cūṣṭayoḥ | cūṣṭāsu |