Declension table of ?cūṣaṇīya

Deva

NeuterSingularDualPlural
Nominativecūṣaṇīyam cūṣaṇīye cūṣaṇīyāni
Vocativecūṣaṇīya cūṣaṇīye cūṣaṇīyāni
Accusativecūṣaṇīyam cūṣaṇīye cūṣaṇīyāni
Instrumentalcūṣaṇīyena cūṣaṇīyābhyām cūṣaṇīyaiḥ
Dativecūṣaṇīyāya cūṣaṇīyābhyām cūṣaṇīyebhyaḥ
Ablativecūṣaṇīyāt cūṣaṇīyābhyām cūṣaṇīyebhyaḥ
Genitivecūṣaṇīyasya cūṣaṇīyayoḥ cūṣaṇīyānām
Locativecūṣaṇīye cūṣaṇīyayoḥ cūṣaṇīyeṣu

Compound cūṣaṇīya -

Adverb -cūṣaṇīyam -cūṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria