Declension table of ?cucūṣāṇā

Deva

FeminineSingularDualPlural
Nominativecucūṣāṇā cucūṣāṇe cucūṣāṇāḥ
Vocativecucūṣāṇe cucūṣāṇe cucūṣāṇāḥ
Accusativecucūṣāṇām cucūṣāṇe cucūṣāṇāḥ
Instrumentalcucūṣāṇayā cucūṣāṇābhyām cucūṣāṇābhiḥ
Dativecucūṣāṇāyai cucūṣāṇābhyām cucūṣāṇābhyaḥ
Ablativecucūṣāṇāyāḥ cucūṣāṇābhyām cucūṣāṇābhyaḥ
Genitivecucūṣāṇāyāḥ cucūṣāṇayoḥ cucūṣāṇānām
Locativecucūṣāṇāyām cucūṣāṇayoḥ cucūṣāṇāsu

Adverb -cucūṣāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria