Declension table of ?cūṣamāṇa

Deva

NeuterSingularDualPlural
Nominativecūṣamāṇam cūṣamāṇe cūṣamāṇāni
Vocativecūṣamāṇa cūṣamāṇe cūṣamāṇāni
Accusativecūṣamāṇam cūṣamāṇe cūṣamāṇāni
Instrumentalcūṣamāṇena cūṣamāṇābhyām cūṣamāṇaiḥ
Dativecūṣamāṇāya cūṣamāṇābhyām cūṣamāṇebhyaḥ
Ablativecūṣamāṇāt cūṣamāṇābhyām cūṣamāṇebhyaḥ
Genitivecūṣamāṇasya cūṣamāṇayoḥ cūṣamāṇānām
Locativecūṣamāṇe cūṣamāṇayoḥ cūṣamāṇeṣu

Compound cūṣamāṇa -

Adverb -cūṣamāṇam -cūṣamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria