Declension table of ?cūṣamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | cūṣamāṇam | cūṣamāṇe | cūṣamāṇāni |
Vocative | cūṣamāṇa | cūṣamāṇe | cūṣamāṇāni |
Accusative | cūṣamāṇam | cūṣamāṇe | cūṣamāṇāni |
Instrumental | cūṣamāṇena | cūṣamāṇābhyām | cūṣamāṇaiḥ |
Dative | cūṣamāṇāya | cūṣamāṇābhyām | cūṣamāṇebhyaḥ |
Ablative | cūṣamāṇāt | cūṣamāṇābhyām | cūṣamāṇebhyaḥ |
Genitive | cūṣamāṇasya | cūṣamāṇayoḥ | cūṣamāṇānām |
Locative | cūṣamāṇe | cūṣamāṇayoḥ | cūṣamāṇeṣu |