Declension table of ?cūṣṭavat

Deva

NeuterSingularDualPlural
Nominativecūṣṭavat cūṣṭavantī cūṣṭavatī cūṣṭavanti
Vocativecūṣṭavat cūṣṭavantī cūṣṭavatī cūṣṭavanti
Accusativecūṣṭavat cūṣṭavantī cūṣṭavatī cūṣṭavanti
Instrumentalcūṣṭavatā cūṣṭavadbhyām cūṣṭavadbhiḥ
Dativecūṣṭavate cūṣṭavadbhyām cūṣṭavadbhyaḥ
Ablativecūṣṭavataḥ cūṣṭavadbhyām cūṣṭavadbhyaḥ
Genitivecūṣṭavataḥ cūṣṭavatoḥ cūṣṭavatām
Locativecūṣṭavati cūṣṭavatoḥ cūṣṭavatsu

Adverb -cūṣṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria