Conjugation tables of anviṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstanviṣyāmi anviṣyāvaḥ anviṣyāmaḥ
Secondanviṣyasi anviṣyathaḥ anviṣyatha
Thirdanviṣyati anviṣyataḥ anviṣyanti


MiddleSingularDualPlural
Firstanviṣye anviṣyāvahe anviṣyāmahe
Secondanviṣyase anviṣyethe anviṣyadhve
Thirdanviṣyate anviṣyete anviṣyante


PassiveSingularDualPlural
Firstanviṣye anviṣyāvahe anviṣyāmahe
Secondanviṣyase anviṣyethe anviṣyadhve
Thirdanviṣyate anviṣyete anviṣyante


Imperfect

ActiveSingularDualPlural
Firstānviṣyam ānviṣyāva ānviṣyāma
Secondānviṣyaḥ ānviṣyatam ānviṣyata
Thirdānviṣyat ānviṣyatām ānviṣyan


MiddleSingularDualPlural
Firstānviṣye ānviṣyāvahi ānviṣyāmahi
Secondānviṣyathāḥ ānviṣyethām ānviṣyadhvam
Thirdānviṣyata ānviṣyetām ānviṣyanta


PassiveSingularDualPlural
Firstānviṣye ānviṣyāvahi ānviṣyāmahi
Secondānviṣyathāḥ ānviṣyethām ānviṣyadhvam
Thirdānviṣyata ānviṣyetām ānviṣyanta


Optative

ActiveSingularDualPlural
Firstanviṣyeyam anviṣyeva anviṣyema
Secondanviṣyeḥ anviṣyetam anviṣyeta
Thirdanviṣyet anviṣyetām anviṣyeyuḥ


MiddleSingularDualPlural
Firstanviṣyeya anviṣyevahi anviṣyemahi
Secondanviṣyethāḥ anviṣyeyāthām anviṣyedhvam
Thirdanviṣyeta anviṣyeyātām anviṣyeran


PassiveSingularDualPlural
Firstanviṣyeya anviṣyevahi anviṣyemahi
Secondanviṣyethāḥ anviṣyeyāthām anviṣyedhvam
Thirdanviṣyeta anviṣyeyātām anviṣyeran


Imperative

ActiveSingularDualPlural
Firstanviṣyāṇi anviṣyāva anviṣyāma
Secondanviṣya anviṣyatam anviṣyata
Thirdanviṣyatu anviṣyatām anviṣyantu


MiddleSingularDualPlural
Firstanviṣyai anviṣyāvahai anviṣyāmahai
Secondanviṣyasva anviṣyethām anviṣyadhvam
Thirdanviṣyatām anviṣyetām anviṣyantām


PassiveSingularDualPlural
Firstanviṣyai anviṣyāvahai anviṣyāmahai
Secondanviṣyasva anviṣyethām anviṣyadhvam
Thirdanviṣyatām anviṣyetām anviṣyantām


Future

ActiveSingularDualPlural
Firstanveṣiṣyāmi anveṣiṣyāvaḥ anveṣiṣyāmaḥ
Secondanveṣiṣyasi anveṣiṣyathaḥ anveṣiṣyatha
Thirdanveṣiṣyati anveṣiṣyataḥ anveṣiṣyanti


MiddleSingularDualPlural
Firstanveṣiṣye anveṣiṣyāvahe anveṣiṣyāmahe
Secondanveṣiṣyase anveṣiṣyethe anveṣiṣyadhve
Thirdanveṣiṣyate anveṣiṣyete anveṣiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstanveṣitāsmi anveṣitāsvaḥ anveṣitāsmaḥ
Secondanveṣitāsi anveṣitāsthaḥ anveṣitāstha
Thirdanveṣitā anveṣitārau anveṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstananveṣa ananviṣiva ananviṣima
Secondananveṣitha ananviṣathuḥ ananviṣa
Thirdananveṣa ananviṣatuḥ ananviṣuḥ


MiddleSingularDualPlural
Firstananviṣe ananviṣivahe ananviṣimahe
Secondananviṣiṣe ananviṣāthe ananviṣidhve
Thirdananviṣe ananviṣāte ananviṣire


Benedictive

ActiveSingularDualPlural
Firstanviṣyāsam anviṣyāsva anviṣyāsma
Secondanviṣyāḥ anviṣyāstam anviṣyāsta
Thirdanviṣyāt anviṣyāstām anviṣyāsuḥ

Participles

Past Passive Participle
anviṣṭa m. n. anviṣṭā f.

Past Active Participle
anviṣṭavat m. n. anviṣṭavatī f.

Present Active Participle
anviṣyat m. n. anviṣyantī f.

Present Middle Participle
anviṣyamāṇa m. n. anviṣyamāṇā f.

Present Passive Participle
anviṣyamāṇa m. n. anviṣyamāṇā f.

Future Active Participle
anveṣiṣyat m. n. anveṣiṣyantī f.

Future Middle Participle
anveṣiṣyamāṇa m. n. anveṣiṣyamāṇā f.

Future Passive Participle
anveṣitavya m. n. anveṣitavyā f.

Future Passive Participle
anveṣya m. n. anveṣyā f.

Future Passive Participle
anveṣaṇīya m. n. anveṣaṇīyā f.

Perfect Active Participle
ananviṣvas m. n. ananviṣuṣī f.

Perfect Middle Participle
ananviṣāṇa m. n. ananviṣāṇā f.

Indeclinable forms

Infinitive
anveṣitum

Absolutive
anviṣṭvā

Absolutive
-anviṣya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria