तिङन्तावली अन्विष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमअन्विष्यति अन्विष्यतः अन्विष्यन्ति
मध्यमअन्विष्यसि अन्विष्यथः अन्विष्यथ
उत्तमअन्विष्यामि अन्विष्यावः अन्विष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअन्विष्यते अन्विष्येते अन्विष्यन्ते
मध्यमअन्विष्यसे अन्विष्येथे अन्विष्यध्वे
उत्तमअन्विष्ये अन्विष्यावहे अन्विष्यामहे


कर्मणिएकद्विबहु
प्रथमअन्विष्यते अन्विष्येते अन्विष्यन्ते
मध्यमअन्विष्यसे अन्विष्येथे अन्विष्यध्वे
उत्तमअन्विष्ये अन्विष्यावहे अन्विष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमआन्विष्यत् आन्विष्यताम् आन्विष्यन्
मध्यमआन्विष्यः आन्विष्यतम् आन्विष्यत
उत्तमआन्विष्यम् आन्विष्याव आन्विष्याम


आत्मनेपदेएकद्विबहु
प्रथमआन्विष्यत आन्विष्येताम् आन्विष्यन्त
मध्यमआन्विष्यथाः आन्विष्येथाम् आन्विष्यध्वम्
उत्तमआन्विष्ये आन्विष्यावहि आन्विष्यामहि


कर्मणिएकद्विबहु
प्रथमआन्विष्यत आन्विष्येताम् आन्विष्यन्त
मध्यमआन्विष्यथाः आन्विष्येथाम् आन्विष्यध्वम्
उत्तमआन्विष्ये आन्विष्यावहि आन्विष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमअन्विष्येत् अन्विष्येताम् अन्विष्येयुः
मध्यमअन्विष्येः अन्विष्येतम् अन्विष्येत
उत्तमअन्विष्येयम् अन्विष्येव अन्विष्येम


आत्मनेपदेएकद्विबहु
प्रथमअन्विष्येत अन्विष्येयाताम् अन्विष्येरन्
मध्यमअन्विष्येथाः अन्विष्येयाथाम् अन्विष्येध्वम्
उत्तमअन्विष्येय अन्विष्येवहि अन्विष्येमहि


कर्मणिएकद्विबहु
प्रथमअन्विष्येत अन्विष्येयाताम् अन्विष्येरन्
मध्यमअन्विष्येथाः अन्विष्येयाथाम् अन्विष्येध्वम्
उत्तमअन्विष्येय अन्विष्येवहि अन्विष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमअन्विष्यतु अन्विष्यताम् अन्विष्यन्तु
मध्यमअन्विष्य अन्विष्यतम् अन्विष्यत
उत्तमअन्विष्याणि अन्विष्याव अन्विष्याम


आत्मनेपदेएकद्विबहु
प्रथमअन्विष्यताम् अन्विष्येताम् अन्विष्यन्ताम्
मध्यमअन्विष्यस्व अन्विष्येथाम् अन्विष्यध्वम्
उत्तमअन्विष्यै अन्विष्यावहै अन्विष्यामहै


कर्मणिएकद्विबहु
प्रथमअन्विष्यताम् अन्विष्येताम् अन्विष्यन्ताम्
मध्यमअन्विष्यस्व अन्विष्येथाम् अन्विष्यध्वम्
उत्तमअन्विष्यै अन्विष्यावहै अन्विष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमअन्वेषिष्यति अन्वेषिष्यतः अन्वेषिष्यन्ति
मध्यमअन्वेषिष्यसि अन्वेषिष्यथः अन्वेषिष्यथ
उत्तमअन्वेषिष्यामि अन्वेषिष्यावः अन्वेषिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमअन्वेषिष्यते अन्वेषिष्येते अन्वेषिष्यन्ते
मध्यमअन्वेषिष्यसे अन्वेषिष्येथे अन्वेषिष्यध्वे
उत्तमअन्वेषिष्ये अन्वेषिष्यावहे अन्वेषिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमअन्वेषिता अन्वेषितारौ अन्वेषितारः
मध्यमअन्वेषितासि अन्वेषितास्थः अन्वेषितास्थ
उत्तमअन्वेषितास्मि अन्वेषितास्वः अन्वेषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमअनन्वेष अनन्विषतुः अनन्विषुः
मध्यमअनन्वेषिथ अनन्विषथुः अनन्विष
उत्तमअनन्वेष अनन्विषिव अनन्विषिम


आत्मनेपदेएकद्विबहु
प्रथमअनन्विषे अनन्विषाते अनन्विषिरे
मध्यमअनन्विषिषे अनन्विषाथे अनन्विषिध्वे
उत्तमअनन्विषे अनन्विषिवहे अनन्विषिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमअन्विष्यात् अन्विष्यास्ताम् अन्विष्यासुः
मध्यमअन्विष्याः अन्विष्यास्तम् अन्विष्यास्त
उत्तमअन्विष्यासम् अन्विष्यास्व अन्विष्यास्म

कृदन्त

क्त
अन्विष्ट m. n. अन्विष्टा f.

क्तवतु
अन्विष्टवत् m. n. अन्विष्टवती f.

शतृ
अन्विष्यत् m. n. अन्विष्यन्ती f.

शानच्
अन्विष्यमाण m. n. अन्विष्यमाणा f.

शानच् कर्मणि
अन्विष्यमाण m. n. अन्विष्यमाणा f.

लुडादेश पर
अन्वेषिष्यत् m. n. अन्वेषिष्यन्ती f.

लुडादेश आत्म
अन्वेषिष्यमाण m. n. अन्वेषिष्यमाणा f.

तव्य
अन्वेषितव्य m. n. अन्वेषितव्या f.

यत्
अन्वेष्य m. n. अन्वेष्या f.

अनीयर्
अन्वेषणीय m. n. अन्वेषणीया f.

लिडादेश पर
अनन्विष्वस् m. n. अनन्विषुषी f.

लिडादेश आत्म
अनन्विषाण m. n. अनन्विषाणा f.

अव्यय

तुमुन्
अन्वेषितुम्

क्त्वा
अन्विष्ट्वा

ल्यप्
॰अन्विष्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria