Declension table of ?anviṣyantī

Deva

FeminineSingularDualPlural
Nominativeanviṣyantī anviṣyantyau anviṣyantyaḥ
Vocativeanviṣyanti anviṣyantyau anviṣyantyaḥ
Accusativeanviṣyantīm anviṣyantyau anviṣyantīḥ
Instrumentalanviṣyantyā anviṣyantībhyām anviṣyantībhiḥ
Dativeanviṣyantyai anviṣyantībhyām anviṣyantībhyaḥ
Ablativeanviṣyantyāḥ anviṣyantībhyām anviṣyantībhyaḥ
Genitiveanviṣyantyāḥ anviṣyantyoḥ anviṣyantīnām
Locativeanviṣyantyām anviṣyantyoḥ anviṣyantīṣu

Compound anviṣyanti - anviṣyantī -

Adverb -anviṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria