Declension table of ?anviṣyat

Deva

NeuterSingularDualPlural
Nominativeanviṣyat anviṣyantī anviṣyatī anviṣyanti
Vocativeanviṣyat anviṣyantī anviṣyatī anviṣyanti
Accusativeanviṣyat anviṣyantī anviṣyatī anviṣyanti
Instrumentalanviṣyatā anviṣyadbhyām anviṣyadbhiḥ
Dativeanviṣyate anviṣyadbhyām anviṣyadbhyaḥ
Ablativeanviṣyataḥ anviṣyadbhyām anviṣyadbhyaḥ
Genitiveanviṣyataḥ anviṣyatoḥ anviṣyatām
Locativeanviṣyati anviṣyatoḥ anviṣyatsu

Adverb -anviṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria