Declension table of ?anviṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeanviṣyamāṇaḥ anviṣyamāṇau anviṣyamāṇāḥ
Vocativeanviṣyamāṇa anviṣyamāṇau anviṣyamāṇāḥ
Accusativeanviṣyamāṇam anviṣyamāṇau anviṣyamāṇān
Instrumentalanviṣyamāṇena anviṣyamāṇābhyām anviṣyamāṇaiḥ anviṣyamāṇebhiḥ
Dativeanviṣyamāṇāya anviṣyamāṇābhyām anviṣyamāṇebhyaḥ
Ablativeanviṣyamāṇāt anviṣyamāṇābhyām anviṣyamāṇebhyaḥ
Genitiveanviṣyamāṇasya anviṣyamāṇayoḥ anviṣyamāṇānām
Locativeanviṣyamāṇe anviṣyamāṇayoḥ anviṣyamāṇeṣu

Compound anviṣyamāṇa -

Adverb -anviṣyamāṇam -anviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria