Conjugation tables of ?adhivṛj

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstadhivṛṇajmi adhivṛñjvaḥ adhivṛñjmaḥ
Secondadhivṛṇakṣi adhivṛṅkthaḥ adhivṛṅktha
Thirdadhivṛṇakti adhivṛṅktaḥ adhivṛñjanti


MiddleSingularDualPlural
Firstadhivṛñje adhivṛñjvahe adhivṛñjmahe
Secondadhivṛṅkṣe adhivṛñjāthe adhivṛṅgdhve
Thirdadhivṛṅkte adhivṛñjāte adhivṛñjate


PassiveSingularDualPlural
Firstadhivṛjye adhivṛjyāvahe adhivṛjyāmahe
Secondadhivṛjyase adhivṛjyethe adhivṛjyadhve
Thirdadhivṛjyate adhivṛjyete adhivṛjyante


Imperfect

ActiveSingularDualPlural
Firstādhivṛṇajam ādhivṛñjva ādhivṛñjma
Secondādhivṛṇak ādhivṛṅktam ādhivṛṅkta
Thirdādhivṛṇak ādhivṛṅktām ādhivṛñjan


MiddleSingularDualPlural
Firstādhivṛñji ādhivṛñjvahi ādhivṛñjmahi
Secondādhivṛṅkthāḥ ādhivṛñjāthām ādhivṛṅgdhvam
Thirdādhivṛṅkta ādhivṛñjātām ādhivṛñjata


PassiveSingularDualPlural
Firstādhivṛjye ādhivṛjyāvahi ādhivṛjyāmahi
Secondādhivṛjyathāḥ ādhivṛjyethām ādhivṛjyadhvam
Thirdādhivṛjyata ādhivṛjyetām ādhivṛjyanta


Optative

ActiveSingularDualPlural
Firstadhivṛñjyām adhivṛñjyāva adhivṛñjyāma
Secondadhivṛñjyāḥ adhivṛñjyātam adhivṛñjyāta
Thirdadhivṛñjyāt adhivṛñjyātām adhivṛñjyuḥ


MiddleSingularDualPlural
Firstadhivṛñjīya adhivṛñjīvahi adhivṛñjīmahi
Secondadhivṛñjīthāḥ adhivṛñjīyāthām adhivṛñjīdhvam
Thirdadhivṛñjīta adhivṛñjīyātām adhivṛñjīran


PassiveSingularDualPlural
Firstadhivṛjyeya adhivṛjyevahi adhivṛjyemahi
Secondadhivṛjyethāḥ adhivṛjyeyāthām adhivṛjyedhvam
Thirdadhivṛjyeta adhivṛjyeyātām adhivṛjyeran


Imperative

ActiveSingularDualPlural
Firstadhivṛṇajāni adhivṛṇajāva adhivṛṇajāma
Secondadhivṛṅgdhi adhivṛṅktam adhivṛṅkta
Thirdadhivṛṇaktu adhivṛṅktām adhivṛñjantu


MiddleSingularDualPlural
Firstadhivṛṇajai adhivṛṇajāvahai adhivṛṇajāmahai
Secondadhivṛṅkṣva adhivṛñjāthām adhivṛṅgdhvam
Thirdadhivṛṅktām adhivṛñjātām adhivṛñjatām


PassiveSingularDualPlural
Firstadhivṛjyai adhivṛjyāvahai adhivṛjyāmahai
Secondadhivṛjyasva adhivṛjyethām adhivṛjyadhvam
Thirdadhivṛjyatām adhivṛjyetām adhivṛjyantām


Future

ActiveSingularDualPlural
Firstadhivarjiṣyāmi adhivarjiṣyāvaḥ adhivarjiṣyāmaḥ
Secondadhivarjiṣyasi adhivarjiṣyathaḥ adhivarjiṣyatha
Thirdadhivarjiṣyati adhivarjiṣyataḥ adhivarjiṣyanti


MiddleSingularDualPlural
Firstadhivarjiṣye adhivarjiṣyāvahe adhivarjiṣyāmahe
Secondadhivarjiṣyase adhivarjiṣyethe adhivarjiṣyadhve
Thirdadhivarjiṣyate adhivarjiṣyete adhivarjiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstadhivarjitāsmi adhivarjitāsvaḥ adhivarjitāsmaḥ
Secondadhivarjitāsi adhivarjitāsthaḥ adhivarjitāstha
Thirdadhivarjitā adhivarjitārau adhivarjitāraḥ


Perfect

ActiveSingularDualPlural
Firstanadhivarja anadhivṛjiva anadhivṛjima
Secondanadhivarjitha anadhivṛjathuḥ anadhivṛja
Thirdanadhivarja anadhivṛjatuḥ anadhivṛjuḥ


MiddleSingularDualPlural
Firstanadhivṛje anadhivṛjivahe anadhivṛjimahe
Secondanadhivṛjiṣe anadhivṛjāthe anadhivṛjidhve
Thirdanadhivṛje anadhivṛjāte anadhivṛjire


Benedictive

ActiveSingularDualPlural
Firstadhivṛjyāsam adhivṛjyāsva adhivṛjyāsma
Secondadhivṛjyāḥ adhivṛjyāstam adhivṛjyāsta
Thirdadhivṛjyāt adhivṛjyāstām adhivṛjyāsuḥ

Participles

Past Passive Participle
adhivṛkta m. n. adhivṛktā f.

Past Active Participle
adhivṛktavat m. n. adhivṛktavatī f.

Present Active Participle
adhivṛñjat m. n. adhivṛñjatī f.

Present Middle Participle
adhivṛñjāna m. n. adhivṛñjānā f.

Present Passive Participle
adhivṛjyamāna m. n. adhivṛjyamānā f.

Future Active Participle
adhivarjiṣyat m. n. adhivarjiṣyantī f.

Future Middle Participle
adhivarjiṣyamāṇa m. n. adhivarjiṣyamāṇā f.

Future Passive Participle
adhivarjitavya m. n. adhivarjitavyā f.

Future Passive Participle
adhivṛgya m. n. adhivṛgyā f.

Future Passive Participle
adhivarjanīya m. n. adhivarjanīyā f.

Perfect Active Participle
anadhivṛjvas m. n. anadhivṛjuṣī f.

Perfect Middle Participle
anadhivṛjāna m. n. anadhivṛjānā f.

Indeclinable forms

Infinitive
adhivarjitum

Absolutive
adhivṛktvā

Absolutive
-adhivṛjya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria