Declension table of ?adhivṛjyamāna

Deva

NeuterSingularDualPlural
Nominativeadhivṛjyamānam adhivṛjyamāne adhivṛjyamānāni
Vocativeadhivṛjyamāna adhivṛjyamāne adhivṛjyamānāni
Accusativeadhivṛjyamānam adhivṛjyamāne adhivṛjyamānāni
Instrumentaladhivṛjyamānena adhivṛjyamānābhyām adhivṛjyamānaiḥ
Dativeadhivṛjyamānāya adhivṛjyamānābhyām adhivṛjyamānebhyaḥ
Ablativeadhivṛjyamānāt adhivṛjyamānābhyām adhivṛjyamānebhyaḥ
Genitiveadhivṛjyamānasya adhivṛjyamānayoḥ adhivṛjyamānānām
Locativeadhivṛjyamāne adhivṛjyamānayoḥ adhivṛjyamāneṣu

Compound adhivṛjyamāna -

Adverb -adhivṛjyamānam -adhivṛjyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria