Declension table of ?adhivarjitavya

Deva

NeuterSingularDualPlural
Nominativeadhivarjitavyam adhivarjitavye adhivarjitavyāni
Vocativeadhivarjitavya adhivarjitavye adhivarjitavyāni
Accusativeadhivarjitavyam adhivarjitavye adhivarjitavyāni
Instrumentaladhivarjitavyena adhivarjitavyābhyām adhivarjitavyaiḥ
Dativeadhivarjitavyāya adhivarjitavyābhyām adhivarjitavyebhyaḥ
Ablativeadhivarjitavyāt adhivarjitavyābhyām adhivarjitavyebhyaḥ
Genitiveadhivarjitavyasya adhivarjitavyayoḥ adhivarjitavyānām
Locativeadhivarjitavye adhivarjitavyayoḥ adhivarjitavyeṣu

Compound adhivarjitavya -

Adverb -adhivarjitavyam -adhivarjitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria