Declension table of ?anadhivṛjānā

Deva

FeminineSingularDualPlural
Nominativeanadhivṛjānā anadhivṛjāne anadhivṛjānāḥ
Vocativeanadhivṛjāne anadhivṛjāne anadhivṛjānāḥ
Accusativeanadhivṛjānām anadhivṛjāne anadhivṛjānāḥ
Instrumentalanadhivṛjānayā anadhivṛjānābhyām anadhivṛjānābhiḥ
Dativeanadhivṛjānāyai anadhivṛjānābhyām anadhivṛjānābhyaḥ
Ablativeanadhivṛjānāyāḥ anadhivṛjānābhyām anadhivṛjānābhyaḥ
Genitiveanadhivṛjānāyāḥ anadhivṛjānayoḥ anadhivṛjānānām
Locativeanadhivṛjānāyām anadhivṛjānayoḥ anadhivṛjānāsu

Adverb -anadhivṛjānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria