Declension table of ?adhivṛñjāna

Deva

NeuterSingularDualPlural
Nominativeadhivṛñjānam adhivṛñjāne adhivṛñjānāni
Vocativeadhivṛñjāna adhivṛñjāne adhivṛñjānāni
Accusativeadhivṛñjānam adhivṛñjāne adhivṛñjānāni
Instrumentaladhivṛñjānena adhivṛñjānābhyām adhivṛñjānaiḥ
Dativeadhivṛñjānāya adhivṛñjānābhyām adhivṛñjānebhyaḥ
Ablativeadhivṛñjānāt adhivṛñjānābhyām adhivṛñjānebhyaḥ
Genitiveadhivṛñjānasya adhivṛñjānayoḥ adhivṛñjānānām
Locativeadhivṛñjāne adhivṛñjānayoḥ adhivṛñjāneṣu

Compound adhivṛñjāna -

Adverb -adhivṛñjānam -adhivṛñjānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria