Declension table of ?adhivṛñjatī

Deva

FeminineSingularDualPlural
Nominativeadhivṛñjatī adhivṛñjatyau adhivṛñjatyaḥ
Vocativeadhivṛñjati adhivṛñjatyau adhivṛñjatyaḥ
Accusativeadhivṛñjatīm adhivṛñjatyau adhivṛñjatīḥ
Instrumentaladhivṛñjatyā adhivṛñjatībhyām adhivṛñjatībhiḥ
Dativeadhivṛñjatyai adhivṛñjatībhyām adhivṛñjatībhyaḥ
Ablativeadhivṛñjatyāḥ adhivṛñjatībhyām adhivṛñjatībhyaḥ
Genitiveadhivṛñjatyāḥ adhivṛñjatyoḥ adhivṛñjatīnām
Locativeadhivṛñjatyām adhivṛñjatyoḥ adhivṛñjatīṣu

Compound adhivṛñjati - adhivṛñjatī -

Adverb -adhivṛñjati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria