Declension table of ?anadhivṛjāna

Deva

NeuterSingularDualPlural
Nominativeanadhivṛjānam anadhivṛjāne anadhivṛjānāni
Vocativeanadhivṛjāna anadhivṛjāne anadhivṛjānāni
Accusativeanadhivṛjānam anadhivṛjāne anadhivṛjānāni
Instrumentalanadhivṛjānena anadhivṛjānābhyām anadhivṛjānaiḥ
Dativeanadhivṛjānāya anadhivṛjānābhyām anadhivṛjānebhyaḥ
Ablativeanadhivṛjānāt anadhivṛjānābhyām anadhivṛjānebhyaḥ
Genitiveanadhivṛjānasya anadhivṛjānayoḥ anadhivṛjānānām
Locativeanadhivṛjāne anadhivṛjānayoḥ anadhivṛjāneṣu

Compound anadhivṛjāna -

Adverb -anadhivṛjānam -anadhivṛjānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria