Declension table of ?adhivarjanīya

Deva

NeuterSingularDualPlural
Nominativeadhivarjanīyam adhivarjanīye adhivarjanīyāni
Vocativeadhivarjanīya adhivarjanīye adhivarjanīyāni
Accusativeadhivarjanīyam adhivarjanīye adhivarjanīyāni
Instrumentaladhivarjanīyena adhivarjanīyābhyām adhivarjanīyaiḥ
Dativeadhivarjanīyāya adhivarjanīyābhyām adhivarjanīyebhyaḥ
Ablativeadhivarjanīyāt adhivarjanīyābhyām adhivarjanīyebhyaḥ
Genitiveadhivarjanīyasya adhivarjanīyayoḥ adhivarjanīyānām
Locativeadhivarjanīye adhivarjanīyayoḥ adhivarjanīyeṣu

Compound adhivarjanīya -

Adverb -adhivarjanīyam -adhivarjanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria